B 195-28 Rātriyāgavidhi

Manuscript culture infobox

Filmed in: B 195/28
Title: Rātriyāgavidhi
Dimensions: 22 x 10 cm x 31 folios
Material: thyāsaphu
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 8/2268
Remarks:


Reel No. B 0195/28

Inventory No. 50909

Title Rātriyāgavidhi

Remarks

Author

Subject Tantrik Karmakāṇḍa

Language Sanskrit, Newari

Manuscript Details

Script Newari

Material Paper / Thyasaphu

State complete

Size 12.0 x 10.0 cm

Binding Hole(s)

Folios 31

Lines per Page 20

Foliation none

Scribe

Date of Copying NS 800

Place of Copying

King Sumati Jaya Jitāmitra Malla

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 8/2268

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ śrīkubjikāyai ||


aiṁ 5 arddharātridīpajāgaṃ(!) likhet ||


atha kāṃsasthāla (!) || sūryārgha || gurunamaskāra || nyāsādi ātmapūjā || thāla carusaṃskāra || astreṇa prokṣaṇa(!)

|| kavacena tāḍanaṃ || mūlena nirīkṣana(!) || kavacenāvaguṇṭhanaṃ || puna prokṣanaṃ (!) || iti catu(!)saṃskāra(!)

|| carupātra trikoṇa || kāṃśasthāle tila oṣadhībhāgaṃ kṛtvā oṣadhī tṛkatu (!) saindhava || ete śarkarābhāgṃ kṛtvā bhāṇḍe

nidhāya || atha dīpapātraṃ śilpa kṛtvā || javasāktacūrṇena oṣadhī yathā || triphalā tṛkatu(!) trisugandhi ete ||

(exp. 3A1–14)


End

bhūmisthā jānū saṃsthitaṃ |


deva deva samārādya āyuputrayaśaśriyaṃ

bighnārkasaṃpadālakṣmī maṅgalaṃ śiva sarvvadā |


namas te bhairavaṃ devaṃ vīrarūpāvatāriṇī |

virabhairavīcakraṃ(!) sarvadeveṣu devatī(!) ||


sāmbhavī sagaṇā sarve mamatā parameśvarī |

yathoktavidhinā samyak hetubhir bhājyapūjitaṃ |


ūnādhikakṛtā pūjā yadi chidram achidrakam

saṃpūrṇa sarvabhāvena kṣamyatāṃ parameśvarī (!) |


gaccha gaccha gaṇā (!) sarve svasvssthānagataṃ layaḥ


rakṣa rakṣa maheśāni punarāvijayāya ca |(!)


atra gandhādi || ||


candrasūryadvayo kuṃbhakāyāva jajamāna hlāya || varṇāntoyaṃ tyādi (!) || (exp. 22B2–18)


«Colophon(s)»


iti rātriyāgavidhi(!) samāptaḥ || || gaṇacone yātaṃ || yoginī 1 trideva 3 thandira navātmā 3 pañcabali 4 purucche

5 śrīkaṇṭhanātha 8 śrī3siddhilakṣmī 7 agnikuṇḍakarma 8 śikhānātha 9 || || samvat 800 mārggaśiraśudi 2 thva kuhnu ||

śrīśrīsumatjayajitāmitramalladevasana dayakā juroṃ || śubha ||(exp. 22B18–23A7)


Microfilm Details

Reel No. B 0195/28

Date of Filming not indicated

Exposures 24

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/RA

Date 09-05-2012

Bibliography